Original

तस्मिंस्तु निहते वीरे राक्षसेनार्जुनात्मजे ।विशोकाः समपद्यन्त धार्तराष्ट्राः सराजकाः ॥ ७१ ॥

Segmented

तस्मिन् तु निहते वीरे राक्षसेन अर्जुन-आत्मजे विशोकाः समपद्यन्त धार्तराष्ट्राः स राजकाः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
निहते निहन् pos=va,g=m,c=7,n=s,f=part
वीरे वीर pos=n,g=m,c=7,n=s
राक्षसेन राक्षस pos=n,g=m,c=3,n=s
अर्जुन अर्जुन pos=n,comp=y
आत्मजे आत्मज pos=n,g=m,c=7,n=s
विशोकाः विशोक pos=a,g=m,c=1,n=p
समपद्यन्त सम्पद् pos=v,p=3,n=p,l=lan
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
pos=i
राजकाः राजक pos=n,g=m,c=1,n=p