Original

सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम् ।इरावतः शिरो रक्षः पातयामास भूतले ॥ ७० ॥

Segmented

स कुण्डलम् स मुकुटम् पद्म-इन्दु-सदृश-प्रभम् इरावतः शिरो रक्षः पातयामास भू-तले

Analysis

Word Lemma Parse
pos=i
कुण्डलम् कुण्डल pos=n,g=n,c=2,n=s
pos=i
मुकुटम् मुकुट pos=n,g=n,c=2,n=s
पद्म पद्म pos=n,comp=y
इन्दु इन्दु pos=n,comp=y
सदृश सदृश pos=a,comp=y
प्रभम् प्रभा pos=n,g=n,c=2,n=s
इरावतः इरावन्त् pos=n,g=m,c=6,n=s
शिरो शिरस् pos=n,g=n,c=2,n=s
रक्षः रक्षस् pos=n,g=n,c=1,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
भू भू pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s