Original

स नागैर्बहुशो राजन्सर्वतः संवृतो रणे ।दधार सुमहद्रूपमनन्त इव भोगवान् ।ततो बहुविधैर्नागैश्छादयामास राक्षसम् ॥ ६७ ॥

Segmented

स नागैः बहुशो राजन् सर्वतः संवृतो रणे दधार सु महत् रूपम् अनन्त इव भोगवान् ततो बहुविधैः नागैः छादयामास राक्षसम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नागैः नाग pos=n,g=m,c=3,n=p
बहुशो बहुशस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
सर्वतः सर्वतस् pos=i
संवृतो संवृ pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
दधार धृ pos=v,p=3,n=s,l=lit
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
अनन्त अनन्त pos=n,g=m,c=1,n=s
इव इव pos=i
भोगवान् भोगवत् pos=a,g=m,c=1,n=s
ततो ततस् pos=i
बहुविधैः बहुविध pos=a,g=m,c=3,n=p
नागैः नाग pos=n,g=m,c=3,n=p
छादयामास छादय् pos=v,p=3,n=s,l=lit
राक्षसम् राक्षस pos=n,g=m,c=2,n=s