Original

तस्य क्रोधाभिभूतस्य संयुगेष्वनिवर्तिनः ।योऽन्वयो मातृकस्तस्य स एनमभिपेदिवान् ॥ ६६ ॥

Segmented

तस्य क्रोध-अभिभूतस्य संयुगेषु अनिवर्तिनः यो ऽन्वयो मातृकः तस्य स एनम् अभिपेदिवान्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
क्रोध क्रोध pos=n,comp=y
अभिभूतस्य अभिभू pos=va,g=m,c=6,n=s,f=part
संयुगेषु संयुग pos=n,g=n,c=7,n=p
अनिवर्तिनः अनिवर्तिन् pos=a,g=m,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽन्वयो अन्वय pos=n,g=m,c=1,n=s
मातृकः मातृक pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
अभिपेदिवान् अभिपद् pos=va,g=m,c=1,n=s,f=part