Original

तां दृष्ट्वा तादृशीं मायां राक्षसस्य महात्मनः ।इरावानपि संक्रुद्धो मायां स्रष्टुं प्रचक्रमे ॥ ६५ ॥

Segmented

ताम् दृष्ट्वा तादृशीम् मायाम् राक्षसस्य महात्मनः इरावान् अपि संक्रुद्धो मायाम् स्रष्टुम् प्रचक्रमे

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
तादृशीम् तादृश pos=a,g=f,c=2,n=s
मायाम् माया pos=n,g=f,c=2,n=s
राक्षसस्य राक्षस pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
इरावान् इरावन्त् pos=n,g=m,c=1,n=s
अपि अपि pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
मायाम् माया pos=n,g=f,c=2,n=s
स्रष्टुम् सृज् pos=vi
प्रचक्रमे प्रक्रम् pos=v,p=3,n=s,l=lit