Original

आर्श्यशृङ्गिस्ततो दृष्ट्वा समरे शत्रुमूर्जितम् ।कृत्वा घोरं महद्रूपं ग्रहीतुमुपचक्रमे ।संग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम् ॥ ६४ ॥

Segmented

आर्श्यशृङ्गि ततस् दृष्ट्वा समरे शत्रुम् ऊर्जितम् कृत्वा घोरम् महद् रूपम् ग्रहीतुम् उपचक्रमे संग्राम-शिरसः मध्ये सर्वेषाम् तत्र पश्यताम्

Analysis

Word Lemma Parse
आर्श्यशृङ्गि आर्श्यशृङ्गि pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
दृष्ट्वा दृश् pos=vi
समरे समर pos=n,g=n,c=7,n=s
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
ऊर्जितम् ऊर्जय् pos=va,g=m,c=2,n=s,f=part
कृत्वा कृ pos=vi
घोरम् घोर pos=a,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
ग्रहीतुम् ग्रह् pos=vi
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit
संग्राम संग्राम pos=n,comp=y
शिरसः शिरस् pos=n,g=n,c=6,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
तत्र तत्र pos=i
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part