Original

परश्वधक्षतं रक्षः सुस्राव रुधिरं बहु ।ततश्चुक्रोध बलवांश्चक्रे वेगं च संयुगे ॥ ६३ ॥

Segmented

परश्वध-क्षतम् रक्षः सुस्राव रुधिरम् बहु ततस् चुक्रोध बलवान् चक्रे वेगम् च संयुगे

Analysis

Word Lemma Parse
परश्वध परश्वध pos=n,comp=y
क्षतम् क्षन् pos=va,g=n,c=1,n=s,f=part
रक्षः रक्षस् pos=n,g=n,c=1,n=s
सुस्राव स्रु pos=v,p=3,n=s,l=lit
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
ततस् ततस् pos=i
चुक्रोध क्रुध् pos=v,p=3,n=s,l=lit
बलवान् बलवत् pos=a,g=m,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
वेगम् वेग pos=n,g=m,c=2,n=s
pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s