Original

स तेन बलिना वीरश्छिद्यमान इव द्रुमः ।राक्षसो व्यनदद्घोरं स शब्दस्तुमुलोऽभवत् ॥ ६२ ॥

Segmented

स तेन बलिना वीरः छिद् इव द्रुमः राक्षसो व्यनदद् घोरम् स शब्दः तुमुलः ऽभवत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
बलिना बलिन् pos=a,g=m,c=3,n=s
वीरः वीर pos=n,g=m,c=1,n=s
छिद् छिद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
द्रुमः द्रुम pos=n,g=m,c=1,n=s
राक्षसो राक्षस pos=n,g=m,c=1,n=s
व्यनदद् विनद् pos=v,p=3,n=s,l=lan
घोरम् घोर pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan