Original

इरावानपि संक्रुद्धो राक्षसं तं महाबलम् ।परश्वधेन तीक्ष्णेन चिच्छेद च पुनः पुनः ॥ ६१ ॥

Segmented

इरावान् अपि संक्रुद्धो राक्षसम् तम् महा-बलम्

Analysis

Word Lemma Parse
इरावान् इरावन्त् pos=n,g=m,c=1,n=s
अपि अपि pos=i
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s