Original

अर्जुनस्याथ दायाद इरावान्नाम वीर्यवान् ।सुतायां नागराजस्य जातः पार्थेन धीमता ॥ ६ ॥

Segmented

अर्जुनस्य अथ दायाद इरावान् नाम वीर्यवान् सुतायाम् नाग-राजस्य जातः पार्थेन धीमता

Analysis

Word Lemma Parse
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
अथ अथ pos=i
दायाद दायाद pos=n,g=m,c=1,n=s
इरावान् इरावन्त् pos=n,g=m,c=1,n=s
नाम नाम pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
सुतायाम् सुता pos=n,g=f,c=7,n=s
नाग नाग pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
पार्थेन पार्थ pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s