Original

आद्रवन्तमभिप्रेक्ष्य राक्षसं युद्धदुर्मदम् ।इरावान्क्रोधसंरब्धः प्रत्यधावन्महाबलः ॥ ५५ ॥

Segmented

आद्रवन्तम् अभिप्रेक्ष्य राक्षसम् युद्ध-दुर्मदम् इरावान् क्रोध-संरब्धः प्रत्यधावन् महा-बलः

Analysis

Word Lemma Parse
आद्रवन्तम् आद्रु pos=va,g=m,c=2,n=s,f=part
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदम् दुर्मद pos=a,g=m,c=2,n=s
इरावान् इरावन्त् pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
संरब्धः संरभ् pos=va,g=m,c=1,n=s,f=part
प्रत्यधावन् प्रतिधाव् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s