Original

तस्मिंस्तु निहते सैन्ये तावुभौ युद्धदुर्मदौ ।संग्रामे व्यवतिष्ठेतां यथा वै वृत्रवासवौ ॥ ५४ ॥

Segmented

तस्मिन् तु निहते सैन्ये तौ उभौ युद्ध-दुर्मदौ संग्रामे व्यवतिष्ठेताम् यथा वै वृत्र-वासवौ

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
तु तु pos=i
निहते निहन् pos=va,g=n,c=7,n=s,f=part
सैन्ये सैन्य pos=n,g=n,c=7,n=s
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
युद्ध युद्ध pos=n,comp=y
दुर्मदौ दुर्मद pos=a,g=m,c=1,n=d
संग्रामे संग्राम pos=n,g=m,c=7,n=s
व्यवतिष्ठेताम् व्यवस्था pos=v,p=3,n=d,l=vidhilin
यथा यथा pos=i
वै वै pos=i
वृत्र वृत्र pos=n,comp=y
वासवौ वासव pos=n,g=m,c=1,n=d