Original

ते संरब्धाः समागम्य द्विसाहस्राः प्रहारिणः ।अचिराद्गमयामासुः प्रेतलोकं परस्परम् ॥ ५३ ॥

Segmented

ते संरब्धाः समागम्य द्वि-साहस्राः प्रहारिणः अचिराद् गमयामासुः प्रेत-लोकम् परस्परम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
संरब्धाः संरभ् pos=va,g=m,c=1,n=p,f=part
समागम्य समागम् pos=vi
द्वि द्वि pos=n,comp=y
साहस्राः साहस्र pos=a,g=m,c=1,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p
अचिराद् अचिरात् pos=i
गमयामासुः गमय् pos=v,p=3,n=p,l=lit
प्रेत प्रेत pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
परस्परम् परस्पर pos=n,g=m,c=2,n=s