Original

इरावानपि संक्रुद्धस्त्वरमाणः पराक्रमी ।हन्तुकामममित्रघ्नो राक्षसं प्रत्यवारयत् ॥ ५० ॥

Segmented

इरावान् अपि संक्रुद्धः त्वरमाणः पराक्रमी हन्तु-कामम् अमित्र-घ्नः राक्षसम् प्रत्यवारयत्

Analysis

Word Lemma Parse
इरावान् इरावन्त् pos=n,g=m,c=1,n=s
अपि अपि pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
त्वरमाणः त्वर् pos=va,g=m,c=1,n=s,f=part
पराक्रमी पराक्रमिन् pos=a,g=m,c=1,n=s
हन्तु हन्तु pos=n,comp=y
कामम् काम pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
प्रत्यवारयत् प्रतिवारय् pos=v,p=3,n=s,l=lan