Original

स्वारूढैर्युद्धकुशलैर्विमलप्रासयोधिभिः ।वीरैः प्रहारिभिर्युक्तः स्वैरनीकैः समावृतः ।निहन्तुकामः समरे इरावन्तं महाबलम् ॥ ४९ ॥

Segmented

सु आरूढैः युद्ध-कुशलैः विमल-प्रास-योधिन् वीरैः प्रहारिभिः युक्तः स्वैः अनीकैः समावृतः निहन्तु-कामः समरे इरावन्तम् महा-बलम्

Analysis

Word Lemma Parse
सु सु pos=i
आरूढैः आरुह् pos=va,g=m,c=3,n=p,f=part
युद्ध युद्ध pos=n,comp=y
कुशलैः कुशल pos=a,g=m,c=3,n=p
विमल विमल pos=a,comp=y
प्रास प्रास pos=n,comp=y
योधिन् योधिन् pos=a,g=m,c=3,n=p
वीरैः वीर pos=n,g=m,c=3,n=p
प्रहारिभिः प्रहारिन् pos=a,g=m,c=3,n=p
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
स्वैः स्व pos=a,g=n,c=3,n=p
अनीकैः अनीक pos=n,g=n,c=3,n=p
समावृतः समावृ pos=va,g=m,c=1,n=s,f=part
निहन्तु निहन्तु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
इरावन्तम् इरावन्त् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s