Original

बाढमित्येवमुक्त्वा तु राक्षसो घोरदर्शनः ।प्रययौ सिंहनादेन यत्रार्जुनसुतो युवा ॥ ४८ ॥

Segmented

बाढम् इति एवम् उक्त्वा तु राक्षसो घोर-दर्शनः प्रययौ सिंहनादेन यत्र अर्जुन-सुतः युवा

Analysis

Word Lemma Parse
बाढम् बाढम् pos=i
इति इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
राक्षसो राक्षस pos=n,g=m,c=1,n=s
घोर घोर pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
सिंहनादेन सिंहनाद pos=n,g=m,c=3,n=s
यत्र यत्र pos=i
अर्जुन अर्जुन pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
युवा युवन् pos=n,g=m,c=1,n=s