Original

त्वं च कामगमस्तात मायास्त्रे च विशारदः ।कृतवैरश्च पार्थेन तस्मादेनं रणे जहि ॥ ४७ ॥

Segmented

त्वम् च काम-गमः तात माया-अस्त्रे च विशारदः कृत-वैरः च पार्थेन तस्माद् एनम् रणे जहि

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
काम काम pos=n,comp=y
गमः गम pos=a,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
माया माया pos=n,comp=y
अस्त्रे अस्त्र pos=n,g=n,c=7,n=s
pos=i
विशारदः विशारद pos=a,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
वैरः वैर pos=n,g=m,c=1,n=s
pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
तस्माद् तस्मात् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
जहि हा pos=v,p=2,n=s,l=lot