Original

तान्सर्वान्पतितान्दृष्ट्वा भीतो दुर्योधनस्ततः ।अभ्यभाषत संक्रुद्धो राक्षसं घोरदर्शनम् ॥ ४४ ॥

Segmented

तान् सर्वान् पतितान् दृष्ट्वा भीतो दुर्योधनः ततस् अभ्यभाषत संक्रुद्धो राक्षसम् घोर-दर्शनम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
पतितान् पत् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
भीतो भी pos=va,g=m,c=1,n=s,f=part
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
घोर घोर pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s