Original

वृषकस्तु महाराज बहुधा परिविक्षतः ।अमुच्यत महारौद्रात्तस्माद्वीरावकर्तनात् ॥ ४३ ॥

Segmented

वृषकः तु महा-राज बहुधा परिविक्षतः अमुच्यत महा-रौद्रात् तस्माद् वीर-अवकर्तनात्

Analysis

Word Lemma Parse
वृषकः वृषक pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
बहुधा बहुधा pos=i
परिविक्षतः परिविक्षन् pos=va,g=m,c=1,n=s,f=part
अमुच्यत मुच् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
रौद्रात् रौद्र pos=a,g=n,c=5,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
वीर वीर pos=n,comp=y
अवकर्तनात् अवकर्तन pos=n,g=n,c=5,n=s