Original

अथाभ्याशगतानां स खड्गेनामित्रकर्शनः ।उपहस्तावहस्ताभ्यां तेषां गात्राण्यकृन्तत ॥ ४१ ॥

Segmented

अथ अभ्याश-गतानाम् स खड्गेन अमित्र-कर्शनः उपहस्त-अवहस्ताभ्याम् तेषाम् गात्राणि अकृन्तत

Analysis

Word Lemma Parse
अथ अथ pos=i
अभ्याश अभ्याश pos=n,comp=y
गतानाम् गम् pos=va,g=m,c=6,n=p,f=part
तद् pos=n,g=m,c=1,n=s
खड्गेन खड्ग pos=n,g=m,c=3,n=s
अमित्र अमित्र pos=n,comp=y
कर्शनः कर्शन pos=a,g=m,c=1,n=s
उपहस्त उपहस्त pos=n,comp=y
अवहस्ताभ्याम् अवहस्त pos=n,g=m,c=3,n=d
तेषाम् तद् pos=n,g=m,c=6,n=p
गात्राणि गात्र pos=n,g=n,c=2,n=p
अकृन्तत कृत् pos=v,p=3,n=s,l=lan