Original

वनायुजानां शुभ्राणां तथा पर्वतवासिनाम् ।ये चापरे तित्तिरजा जवना वातरंहसः ॥ ४ ॥

Segmented

वनायु-जानाम् शुभ्राणाम् तथा पर्वत-वासिनाम् ये च अपरे तित्तिर-जाः जवना वात-रंहसः

Analysis

Word Lemma Parse
वनायु वनायु pos=n,comp=y
जानाम् pos=a,g=m,c=6,n=p
शुभ्राणाम् शुभ्र pos=a,g=m,c=6,n=p
तथा तथा pos=i
पर्वत पर्वत pos=n,comp=y
वासिनाम् वासिन् pos=a,g=m,c=6,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
तित्तिर तित्तिर pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
जवना जवन pos=a,g=m,c=1,n=p
वात वात pos=n,comp=y
रंहसः रंहस् pos=n,g=m,c=1,n=p