Original

लाघवेनाथ चरतः सर्वे ते सुबलात्मजाः ।अन्तरं नाध्यगच्छन्त चरन्तः शीघ्रगामिनः ॥ ३९ ॥

Segmented

लाघवेन अथ चरतः सर्वे ते सुबल-आत्मजाः अन्तरम् न अध्यगच्छन्त चरन्तः शीघ्र-गामिनः

Analysis

Word Lemma Parse
लाघवेन लाघव pos=n,g=n,c=3,n=s
अथ अथ pos=i
चरतः चर् pos=va,g=m,c=6,n=s,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सुबल सुबल pos=n,comp=y
आत्मजाः आत्मज pos=n,g=m,c=1,n=p
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
pos=i
अध्यगच्छन्त अधिगम् pos=v,p=3,n=p,l=lan
चरन्तः चर् pos=va,g=m,c=1,n=p,f=part
शीघ्र शीघ्र pos=a,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p