Original

इरावानपि खड्गेन दर्शयन्पाणिलाघवम् ।अभ्यवर्तत तान्सर्वान्सौबलान्बलदर्पितः ॥ ३८ ॥

Segmented

इरावान् अपि खड्गेन दर्शयन् पाणि-लाघवम् अभ्यवर्तत तान् सर्वान् सौबलान् बल-दर्पितः

Analysis

Word Lemma Parse
इरावान् इरावन्त् pos=n,g=m,c=1,n=s
अपि अपि pos=i
खड्गेन खड्ग pos=n,g=m,c=3,n=s
दर्शयन् दर्शय् pos=va,g=m,c=1,n=s,f=part
पाणि पाणि pos=n,comp=y
लाघवम् लाघव pos=n,g=n,c=2,n=s
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
सौबलान् सौबल pos=n,g=m,c=2,n=p
बल बल pos=n,comp=y
दर्पितः दर्पय् pos=va,g=m,c=1,n=s,f=part