Original

ततः प्रत्यागतप्राणाः सर्वे ते सुबलात्मजाः ।भूयः क्रोधसमाविष्टा इरावन्तमथाद्रवन् ॥ ३७ ॥

Segmented

ततः प्रत्यागत-प्राणाः सर्वे ते सुबल-आत्मजाः भूयः क्रोध-समाविष्टाः इरावन्तम् अथ अद्रवन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रत्यागत प्रत्यागम् pos=va,comp=y,f=part
प्राणाः प्राण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सुबल सुबल pos=n,comp=y
आत्मजाः आत्मज pos=n,g=m,c=1,n=p
भूयः भूयस् pos=i
क्रोध क्रोध pos=n,comp=y
समाविष्टाः समाविश् pos=va,g=m,c=1,n=p,f=part
इरावन्तम् इरावन्त् pos=n,g=m,c=2,n=s
अथ अथ pos=i
अद्रवन् द्रु pos=v,p=3,n=p,l=lan