Original

निकृष्य निशितं खड्गं गृहीत्वा च शरावरम् ।पदातिस्तूर्णमागच्छज्जिघांसुः सौबलान्युधि ॥ ३६ ॥

Segmented

निकृष्य निशितम् खड्गम् गृहीत्वा च शरावरम् पदातिः तूर्णम् आगच्छत् जिघांसुः सौबलान् युधि

Analysis

Word Lemma Parse
निकृष्य निकृष् pos=vi
निशितम् निशा pos=va,g=m,c=2,n=s,f=part
खड्गम् खड्ग pos=n,g=m,c=2,n=s
गृहीत्वा ग्रह् pos=vi
pos=i
शरावरम् शरावर pos=n,g=n,c=2,n=s
पदातिः पदाति pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
आगच्छत् आगम् pos=v,p=3,n=s,l=lan
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
सौबलान् सौबल pos=n,g=m,c=2,n=p
युधि युध् pos=n,g=f,c=7,n=s