Original

प्रासानुद्धृत्य सर्वांश्च स्वशरीरादरिंदमः ।तैरेव ताडयामास सुबलस्यात्मजान्रणे ॥ ३५ ॥

Segmented

प्रासान् उद्धृत्य सर्वान् च स्व-शरीरात् अरिंदमः तैः एव ताडयामास सुबलस्य आत्मजान् रणे

Analysis

Word Lemma Parse
प्रासान् प्रास pos=n,g=m,c=2,n=p
उद्धृत्य उद्धृ pos=vi
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
स्व स्व pos=a,comp=y
शरीरात् शरीर pos=n,g=n,c=5,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
एव एव pos=i
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
सुबलस्य सुबल pos=n,g=m,c=6,n=s
आत्मजान् आत्मज pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s