Original

इरावानथ संक्रुद्धः सर्वांस्तान्निशितैः शरैः ।मोहयामास समरे विद्ध्वा परपुरंजयः ॥ ३४ ॥

Segmented

इरावान् अथ संक्रुद्धः सर्वान् तान् निशितैः शरैः मोहयामास समरे विद्ध्वा परपुरंजयः

Analysis

Word Lemma Parse
इरावान् इरावन्त् pos=n,g=m,c=1,n=s
अथ अथ pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
मोहयामास मोहय् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
विद्ध्वा व्यध् pos=vi
परपुरंजयः परपुरंजय pos=a,g=m,c=1,n=s