Original

उरस्यपि च पृष्ठे च पार्श्वयोश्च भृशाहतः ।एको बहुभिरत्यर्थं धैर्याद्राजन्न विव्यथे ॥ ३३ ॥

Segmented

उरसि अपि च पृष्ठे च पार्श्वयोः च भृश-आहतः एको बहुभिः अत्यर्थम् धैर्याद् राजन् न विव्यथे

Analysis

Word Lemma Parse
उरसि उरस् pos=n,g=n,c=7,n=s
अपि अपि pos=i
pos=i
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
pos=i
पार्श्वयोः पार्श्व pos=n,g=m,c=7,n=d
pos=i
भृश भृश pos=a,comp=y
आहतः आहन् pos=va,g=m,c=1,n=s,f=part
एको एक pos=n,g=m,c=1,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
अत्यर्थम् अत्यर्थम् pos=i
धैर्याद् धैर्य pos=n,g=n,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
विव्यथे व्यथ् pos=v,p=3,n=s,l=lit