Original

इरावानथ निर्भिन्नः प्रासैस्तीक्ष्णैर्महात्मभिः ।स्रवता रुधिरेणाक्तस्तोत्त्रैर्विद्ध इव द्विपः ॥ ३२ ॥

Segmented

इरावान् अथ निर्भिन्नः प्रासैः तीक्ष्णैः महात्मभिः स्रवता रुधिरेण अक्तः तोत्त्रैः विद्ध इव द्विपः

Analysis

Word Lemma Parse
इरावान् इरावन्त् pos=n,g=m,c=1,n=s
अथ अथ pos=i
निर्भिन्नः निर्भिद् pos=va,g=m,c=1,n=s,f=part
प्रासैः प्रास pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
स्रवता स्रु pos=va,g=n,c=3,n=s,f=part
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
अक्तः अञ्ज् pos=va,g=m,c=1,n=s,f=part
तोत्त्रैः तोत्त्र pos=n,g=n,c=3,n=p
विद्ध व्यध् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
द्विपः द्विप pos=n,g=m,c=1,n=s