Original

ताडयन्तः शितैः प्रासैश्चोदयन्तः परस्परम् ।ते शूराः पर्यधावन्त कुर्वन्तो महदाकुलम् ॥ ३१ ॥

Segmented

ताडयन्तः शितैः प्रासैः चोदय् परस्परम् ते शूराः पर्यधावन्त कुर्वन्तो महद् आकुलम्

Analysis

Word Lemma Parse
ताडयन्तः ताडय् pos=va,g=m,c=1,n=p,f=part
शितैः शा pos=va,g=m,c=3,n=p,f=part
प्रासैः प्रास pos=n,g=m,c=3,n=p
चोदय् चोदय् pos=va,g=m,c=1,n=p,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
पर्यधावन्त परिधाव् pos=v,p=3,n=p,l=lan
कुर्वन्तो कृ pos=va,g=m,c=1,n=p,f=part
महद् महत् pos=a,g=n,c=2,n=s
आकुलम् आकुल pos=a,g=n,c=2,n=s