Original

बाढमित्येवमुक्त्वा ते सर्वे योधा इरावतः ।जघ्नुस्ते वै परानीकं दुर्जयं समरे परैः ॥ २९ ॥

Segmented

बाढम् इति एवम् उक्त्वा ते सर्वे योधा इरावतः जघ्नुः ते वै पर-अनीकम् दुर्जयम् समरे परैः

Analysis

Word Lemma Parse
बाढम् बाढम् pos=i
इति इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
योधा योध pos=n,g=m,c=1,n=p
इरावतः इरावन्त् pos=n,g=m,c=6,n=s
जघ्नुः हन् pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
पर पर pos=n,comp=y
अनीकम् अनीक pos=n,g=n,c=2,n=s
दुर्जयम् दुर्जय pos=a,g=n,c=2,n=s
समरे समर pos=n,g=n,c=7,n=s
परैः पर pos=n,g=m,c=3,n=p