Original

यथैते धार्तराष्ट्रस्य योधाः सानुगवाहनाः ।हन्यन्ते समरे सर्वे तथा नीतिर्विधीयताम् ॥ २८ ॥

Segmented

यथा एते धार्तराष्ट्रस्य योधाः स अनुग-वाहनाः हन्यन्ते समरे सर्वे तथा नीतिः विधीयताम्

Analysis

Word Lemma Parse
यथा यथा pos=i
एते एतद् pos=n,g=m,c=1,n=p
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
योधाः योध pos=n,g=m,c=1,n=p
pos=i
अनुग अनुग pos=a,comp=y
वाहनाः वाहन pos=n,g=m,c=1,n=p
हन्यन्ते हन् pos=v,p=3,n=p,l=lat
समरे समर pos=n,g=n,c=7,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
तथा तथा pos=i
नीतिः नीति pos=n,g=f,c=1,n=s
विधीयताम् विधा pos=v,p=3,n=s,l=lot