Original

तान्प्रविष्टांस्तदा दृष्ट्वा इरावानपि वीर्यवान् ।अब्रवीत्समरे योधान्विचित्राभरणायुधान् ॥ २७ ॥

Segmented

तान् प्रविष्टान् तदा दृष्ट्वा इरावान् अपि वीर्यवान् अब्रवीत् समरे योधान् विचित्र-आभरण-आयुधान्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
प्रविष्टान् प्रविश् pos=va,g=m,c=2,n=p,f=part
तदा तदा pos=i
दृष्ट्वा दृश् pos=vi
इरावान् इरावन्त् pos=n,g=m,c=1,n=s
अपि अपि pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
समरे समर pos=n,g=n,c=7,n=s
योधान् योध pos=n,g=m,c=2,n=p
विचित्र विचित्र pos=a,comp=y
आभरण आभरण pos=n,comp=y
आयुधान् आयुध pos=n,g=m,c=2,n=p