Original

वार्यमाणाः शकुनिना स्वैश्च योधैर्महाबलैः ।संनद्धा युद्धकुशला रौद्ररूपा महाबलाः ॥ २५ ॥

Segmented

वार्यमाणाः शकुनिना स्वैः च योधैः महा-बलैः संनद्धा युद्ध-कुशलाः रौद्र-रूपाः महा-बलाः

Analysis

Word Lemma Parse
वार्यमाणाः वारय् pos=va,g=m,c=1,n=p,f=part
शकुनिना शकुनि pos=n,g=m,c=3,n=s
स्वैः स्व pos=a,g=m,c=3,n=p
pos=i
योधैः योध pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
बलैः बल pos=n,g=m,c=3,n=p
संनद्धा संनह् pos=va,g=m,c=1,n=p,f=part
युद्ध युद्ध pos=n,comp=y
कुशलाः कुशल pos=a,g=m,c=1,n=p
रौद्र रौद्र pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p