Original

गजो गवाक्षो वृषकश्चर्मवानार्जवः शुकः ।षडेते बलसंपन्ना निर्ययुर्महतो बलात् ॥ २४ ॥

Segmented

गजो गवाक्षो वृषकः चर्मवन्त् आर्जवः शुकः षड् एते बल-सम्पन्नाः निर्ययुः महतो बलात्

Analysis

Word Lemma Parse
गजो गज pos=n,g=m,c=1,n=s
गवाक्षो गवाक्ष pos=n,g=m,c=1,n=s
वृषकः वृषक pos=n,g=m,c=1,n=s
चर्मवन्त् चर्मवन्त् pos=n,g=m,c=1,n=s
आर्जवः आर्जव pos=n,g=m,c=1,n=s
शुकः शुक pos=n,g=m,c=1,n=s
षड् षष् pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
बल बल pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
निर्ययुः निर्या pos=v,p=3,n=p,l=lit
महतो महत् pos=a,g=n,c=5,n=s
बलात् बल pos=n,g=n,c=5,n=s