Original

वायुवेगसमस्पर्शा जवे वायुसमांस्तथा ।आरुह्य शीलसंपन्नान्वयःस्थांस्तुरगोत्तमान् ॥ २३ ॥

Segmented

वायु-वेग-सम-स्पर्शाः जवे वायु-समान् तथा आरुह्य शील-सम्पन्नान् वयःस्थान् तुरग-उत्तमान्

Analysis

Word Lemma Parse
वायु वायु pos=n,comp=y
वेग वेग pos=n,comp=y
सम सम pos=n,comp=y
स्पर्शाः स्पर्श pos=n,g=m,c=1,n=p
जवे जव pos=n,g=m,c=7,n=s
वायु वायु pos=n,comp=y
समान् सम pos=n,g=m,c=2,n=p
तथा तथा pos=i
आरुह्य आरुह् pos=vi
शील शील pos=n,comp=y
सम्पन्नान् सम्पद् pos=va,g=m,c=2,n=p,f=part
वयःस्थान् वयःस्थ pos=a,g=m,c=2,n=p
तुरग तुरग pos=n,comp=y
उत्तमान् उत्तम pos=a,g=m,c=2,n=p