Original

ततः क्षीणे हयानीके किंचिच्छेषे च भारत ।सौबलस्यात्मजाः शूरा निर्गता रणमूर्धनि ॥ २२ ॥

Segmented

ततः क्षीणे हय-अनीके किंचिद् शेषे च भारत सौबलस्य आत्मजाः शूरा निर्गता रण-मूर्ध्नि

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्षीणे क्षि pos=va,g=n,c=7,n=s,f=part
हय हय pos=n,comp=y
अनीके अनीक pos=n,g=n,c=7,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
शेषे शेष pos=n,g=n,c=7,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
सौबलस्य सौबल pos=n,g=m,c=6,n=s
आत्मजाः आत्मज pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
निर्गता निर्गम् pos=va,g=m,c=1,n=p,f=part
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s