Original

प्रक्षीणसायकाः शूरा निहताश्वाः श्रमातुराः ।विलयं समनुप्राप्तास्तक्षमाणाः परस्परम् ॥ २१ ॥

Segmented

प्रक्षीण-सायकाः शूरा निहत-अश्वाः श्रम-आतुराः विलयम् समनुप्राप्ताः तक्ः परस्परम्

Analysis

Word Lemma Parse
प्रक्षीण प्रक्षि pos=va,comp=y,f=part
सायकाः सायक pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
निहत निहन् pos=va,comp=y,f=part
अश्वाः अश्व pos=n,g=m,c=1,n=p
श्रम श्रम pos=n,comp=y
आतुराः आतुर pos=a,g=m,c=1,n=p
विलयम् विलय pos=n,g=m,c=2,n=s
समनुप्राप्ताः समनुप्राप् pos=va,g=m,c=1,n=p,f=part
तक्ः तक्ष् pos=va,g=m,c=1,n=p,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s