Original

तस्मिंस्तथा वर्तमाने संकुले तुमुले भृशम् ।उभयोरपि संशान्ता हयसंघाः समन्ततः ॥ २० ॥

Segmented

तस्मिन् तथा वर्तमाने संकुले तुमुले भृशम् उभयोः अपि संशान्ता हय-संघाः समन्ततः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=n,c=7,n=s
तथा तथा pos=i
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
संकुले संकुल pos=n,g=n,c=7,n=s
तुमुले तुमुल pos=a,g=n,c=7,n=s
भृशम् भृशम् pos=i
उभयोः उभय pos=a,g=m,c=6,n=d
अपि अपि pos=i
संशान्ता संशम् pos=va,g=m,c=1,n=p,f=part
हय हय pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
समन्ततः समन्ततः pos=i