Original

तथैव सात्वतो राजन्हार्दिक्यः परवीरहा ।अभ्यद्रवत संग्रामे पाण्डवानामनीकिनीम् ॥ २ ॥

Segmented

तथा एव सात्वतो राजन् हार्दिक्यः पर-वीर-हा अभ्यद्रवत संग्रामे पाण्डवानाम् अनीकिनीम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
सात्वतो सात्वत pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
हार्दिक्यः हार्दिक्य pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
अभ्यद्रवत अभिद्रु pos=v,p=3,n=s,l=lan
संग्रामे संग्राम pos=n,g=m,c=7,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अनीकिनीम् अनीकिनी pos=n,g=f,c=2,n=s