Original

तथैव च महाराज समेत्यान्योन्यमाहवे ।परस्परवधं घोरं चक्रुस्ते हयसादिनः ॥ १९ ॥

Segmented

तथा एव च महा-राज समेत्य अन्योन्यम् आहवे परस्पर-वधम् घोरम् चक्रुः ते हय-सादिनः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
समेत्य समे pos=vi
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
परस्पर परस्पर pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
हय हय pos=n,comp=y
सादिनः सादिन् pos=n,g=m,c=1,n=p