Original

ते त्वदीयान्समासाद्य हयसंघान्महाजवान् ।क्रोडैः क्रोडानभिघ्नन्तो घोणाभिश्च परस्परम् ।निपेतुः सहसा राजन्सुवेगाभिहता भुवि ॥ १७ ॥

Segmented

ते त्वदीयान् समासाद्य हय-सङ्घान् महा-जवान् क्रोडैः क्रोडान् अभिघ्नन्तो घोणाभिः च परस्परम् निपेतुः सहसा राजन् सु वेग-अभिहताः भुवि

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
त्वदीयान् त्वदीय pos=a,g=m,c=2,n=p
समासाद्य समासादय् pos=vi
हय हय pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
जवान् जव pos=n,g=m,c=2,n=p
क्रोडैः क्रोड pos=n,g=m,c=3,n=p
क्रोडान् क्रोड pos=n,g=m,c=2,n=p
अभिघ्नन्तो अभिहन् pos=va,g=m,c=1,n=p,f=part
घोणाभिः घोणा pos=n,g=f,c=3,n=p
pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
निपेतुः निपत् pos=v,p=3,n=p,l=lit
सहसा सहस् pos=n,g=n,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सु सु pos=i
वेग वेग pos=n,comp=y
अभिहताः अभिहन् pos=va,g=m,c=1,n=p,f=part
भुवि भू pos=n,g=f,c=7,n=s