Original

ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः ।उत्पेतुः सहसा राजन्हंसा इव महोदधौ ॥ १६ ॥

Segmented

ते हयाः काञ्चन-आपीडाः नाना वर्णाः मनोजवाः उत्पेतुः सहसा राजन् हंसा इव महोदधौ

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हयाः हय pos=n,g=m,c=1,n=p
काञ्चन काञ्चन pos=n,comp=y
आपीडाः आपीड pos=n,g=m,c=1,n=p
नाना नाना pos=i
वर्णाः वर्ण pos=n,g=m,c=1,n=p
मनोजवाः मनोजव pos=a,g=m,c=1,n=p
उत्पेतुः उत्पत् pos=v,p=3,n=p,l=lit
सहसा सहस् pos=n,g=n,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
हंसा हंस pos=n,g=m,c=1,n=p
इव इव pos=i
महोदधौ महोदधि pos=n,g=m,c=7,n=s