Original

बाढमित्येवमुक्त्वा च युद्धकाल उपागतः ।कामवर्णजवैरश्वैः संवृतो बहुभिर्नृप ॥ १५ ॥

Segmented

बाढम् इति एवम् उक्त्वा च युद्ध-काले उपागतः काम-वर्ण-जवैः अश्वैः संवृतो बहुभिः नृप

Analysis

Word Lemma Parse
बाढम् बाढम् pos=i
इति इति pos=i
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
pos=i
युद्ध युद्ध pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part
काम काम pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
जवैः जव pos=n,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
संवृतो संवृ pos=va,g=m,c=1,n=s,f=part
बहुभिः बहु pos=a,g=m,c=3,n=p
नृप नृप pos=n,g=m,c=8,n=s