Original

सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप ।प्रीतिपूर्वं महाबाहुः स्वकार्यं प्रति भारत ।युद्धकाले त्वयास्माकं साह्यं देयमिति प्रभो ॥ १४ ॥

Segmented

सो ऽर्जुनेन समाज्ञप्तो देव-लोके तदा नृप प्रीति-पूर्वम् महा-बाहुः स्व-कार्यम् प्रति भारत युद्ध-काले त्वया नः साह्यम् देयम् इति प्रभो

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
समाज्ञप्तो समाज्ञपय् pos=va,g=m,c=1,n=s,f=part
देव देव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
तदा तदा pos=i
नृप नृप pos=n,g=m,c=8,n=s
प्रीति प्रीति pos=n,comp=y
पूर्वम् पूर्वम् pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
कार्यम् कार्य pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
भारत भारत pos=n,g=m,c=8,n=s
युद्ध युद्ध pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
नः मद् pos=n,g=,c=6,n=p
साह्यम् साह्य pos=n,g=n,c=1,n=s
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s