Original

परिष्वज्य सुतं चापि सोऽऽत्मनः सदृशं गुणैः ।प्रीतिमानभवत्पार्थो देवराजनिवेशने ॥ १३ ॥

Segmented

परिष्वज्य सुतम् च अपि सो ऽऽत्मनः सदृशम् प्रीतिमान् अभवत् पार्थो देवराज-निवेशने

Analysis

Word Lemma Parse
परिष्वज्य परिष्वज् pos=vi
सुतम् सुत pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽऽत्मनः सदृश pos=a,g=m,c=2,n=s
सदृशम् गुण pos=n,g=m,c=3,n=p
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
पार्थो पार्थ pos=n,g=m,c=1,n=s
देवराज देवराज pos=n,comp=y
निवेशने निवेशन pos=n,g=n,c=7,n=s