Original

मातुः समागमो यश्च तत्सर्वं प्रत्यवेदयत् ।तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः ॥ १२ ॥

Segmented

मातुः समागमो यः च तत् सर्वम् प्रत्यवेदयत् तत् च सर्वम् यथावृत्तम् अनुसस्मार पाण्डवः

Analysis

Word Lemma Parse
मातुः मातृ pos=n,g=f,c=6,n=s
समागमो समागम pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
प्रत्यवेदयत् प्रतिवेदय् pos=v,p=3,n=s,l=lan
तत् तद् pos=n,g=n,c=2,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
अनुसस्मार अनुस्मृ pos=v,p=3,n=s,l=lit
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s