Original

सोऽभिगम्य महात्मानं पितरं सत्यविक्रमम् ।अभ्यवादयदव्यग्रो विनयेन कृताञ्जलिः ।इरावानस्मि भद्रं ते पुत्रश्चाहं तवाभिभो ॥ ११ ॥

Segmented

सो ऽभिगम्य महात्मानम् पितरम् सत्य-विक्रमम् अभ्यवादयद् अव्यग्रो विनयेन कृताञ्जलिः इरावान् अस्मि भद्रम् ते पुत्रः च अहम् ते अभिभो

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिगम्य अभिगम् pos=vi
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
सत्य सत्य pos=a,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
अभ्यवादयद् अभिवादय् pos=v,p=3,n=s,l=lan
अव्यग्रो अव्यग्र pos=a,g=m,c=1,n=s
विनयेन विनय pos=n,g=m,c=3,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
इरावान् इरावन्त् pos=n,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अभिभो अभिभु pos=a,g=m,c=8,n=s