Original

रूपवान्वीर्यसंपन्नो गुणवान्सत्यविक्रमः ।इन्द्रलोकं जगामाशु श्रुत्वा तत्रार्जुनं गतम् ॥ १० ॥

Segmented

रूपवान् वीर्य-सम्पन्नः गुणवान् सत्य-विक्रमः इन्द्र-लोकम् जगाम आशु श्रुत्वा तत्र अर्जुनम् गतम्

Analysis

Word Lemma Parse
रूपवान् रूपवत् pos=a,g=m,c=1,n=s
वीर्य वीर्य pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
गुणवान् गुणवत् pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
इन्द्र इन्द्र pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
श्रुत्वा श्रु pos=vi
तत्र तत्र pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part