Original

संजय उवाच ।वर्तमाने तथा रौद्रे राजन्वीरवरक्षये ।शकुनिः सौबलः श्रीमान्पाण्डवान्समुपाद्रवत् ॥ १ ॥

Segmented

संजय उवाच वर्तमाने तथा रौद्रे राजन् वीर-वर-क्षये शकुनिः सौबलः श्रीमान् पाण्डवान् समुपाद्रवत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वर्तमाने वृत् pos=va,g=m,c=7,n=s,f=part
तथा तथा pos=i
रौद्रे रौद्र pos=a,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वीर वीर pos=n,comp=y
वर वर pos=a,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
सौबलः सौबल pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
समुपाद्रवत् समुपद्रु pos=v,p=3,n=s,l=lan